वांछित मन्त्र चुनें

वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मन्त्रै॑र॒ग्निं क॒विमच्छा॑ वदामः । यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥

अंग्रेज़ी लिप्यंतरण

vaiśvānaraṁ viśvahā dīdivāṁsam mantrair agniṁ kavim acchā vadāmaḥ | yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt ||

पद पाठ

वै॒श्वा॒न॒रम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् । मन्त्रैः॑ । अ॒ग्निम् । क॒विम् । अच्छ॑ । व॒दा॒मः॒ । यः । म॒हि॒म्ना । प॒रि॒ऽब॒भूव॑ । उ॒र्वी इति॑ । उ॒त । अ॒वस्ता॑त् । उ॒त । दे॒वः । प॒रस्ता॑त् ॥ १०.८८.१४

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:14 | अष्टक:8» अध्याय:4» वर्ग:12» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कविं दीदिवांसम्) सर्वज्ञ देदीप्यमान (वैश्वानरम्-अग्निम्) विश्वनायक परमात्मा को (विश्वहा) सर्वदा (मन्त्रैः-अच्छा वदामः) मन्त्रों से अच्छा बोलें-स्तुति में लावें (यः-देवः-महिम्ना) जो परमात्मदेव अपने महत्त्व से (उर्वी-परिबभूव) द्यावापृथिवीमय जगत् को स्वाधीन किये हुए है (उत) और (अवस्तात्) सांसारिक बद्ध जीवमात्र को (उत) तथा (परस्तात्) मोक्षगत मुक्तात्मगण को भी  स्वाधीन किये हुए है ॥१४॥
भावार्थभाषाः - परमात्मा द्यावापृथिवी जगत् को स्वाधीन रखता है, सांसारिक बन्धन में पड़े जीवगण को तथा मोक्ष में मुक्तात्माओं को अपने आधीन रखता है, वह सदा स्तुति करने योग्य है ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कविं दीदिवांसं वैश्वानरम्-अग्निम्) सर्वज्ञं देदीप्यमानं विश्वनायकं परमात्मानं (विश्वहा) सर्वदा (मन्त्रैः-अच्छा वदामः) मन्त्रस्तवनैः सम्यग्वर्णयामः (यः-देवः-महिम्ना) यः परमात्मदेवः स्वमहत्त्वेन (उर्वी परिबभूव) द्यावापृथिवीमयं जगत् परिभवति (उत) अपि च (अवस्तात्) सांसारिकं बद्धं जीवमात्रम् (उत) अपि च (परस्तात्) मोक्षगतं मुक्तात्मगणं च परिभवति ॥१४॥